Declension table of ?pītavṛkṣa

Deva

MasculineSingularDualPlural
Nominativepītavṛkṣaḥ pītavṛkṣau pītavṛkṣāḥ
Vocativepītavṛkṣa pītavṛkṣau pītavṛkṣāḥ
Accusativepītavṛkṣam pītavṛkṣau pītavṛkṣān
Instrumentalpītavṛkṣeṇa pītavṛkṣābhyām pītavṛkṣaiḥ pītavṛkṣebhiḥ
Dativepītavṛkṣāya pītavṛkṣābhyām pītavṛkṣebhyaḥ
Ablativepītavṛkṣāt pītavṛkṣābhyām pītavṛkṣebhyaḥ
Genitivepītavṛkṣasya pītavṛkṣayoḥ pītavṛkṣāṇām
Locativepītavṛkṣe pītavṛkṣayoḥ pītavṛkṣeṣu

Compound pītavṛkṣa -

Adverb -pītavṛkṣam -pītavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria