Declension table of ?pītatuṇḍa

Deva

MasculineSingularDualPlural
Nominativepītatuṇḍaḥ pītatuṇḍau pītatuṇḍāḥ
Vocativepītatuṇḍa pītatuṇḍau pītatuṇḍāḥ
Accusativepītatuṇḍam pītatuṇḍau pītatuṇḍān
Instrumentalpītatuṇḍena pītatuṇḍābhyām pītatuṇḍaiḥ pītatuṇḍebhiḥ
Dativepītatuṇḍāya pītatuṇḍābhyām pītatuṇḍebhyaḥ
Ablativepītatuṇḍāt pītatuṇḍābhyām pītatuṇḍebhyaḥ
Genitivepītatuṇḍasya pītatuṇḍayoḥ pītatuṇḍānām
Locativepītatuṇḍe pītatuṇḍayoḥ pītatuṇḍeṣu

Compound pītatuṇḍa -

Adverb -pītatuṇḍam -pītatuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria