Declension table of ?pītataṇḍulā

Deva

FeminineSingularDualPlural
Nominativepītataṇḍulā pītataṇḍule pītataṇḍulāḥ
Vocativepītataṇḍule pītataṇḍule pītataṇḍulāḥ
Accusativepītataṇḍulām pītataṇḍule pītataṇḍulāḥ
Instrumentalpītataṇḍulayā pītataṇḍulābhyām pītataṇḍulābhiḥ
Dativepītataṇḍulāyai pītataṇḍulābhyām pītataṇḍulābhyaḥ
Ablativepītataṇḍulāyāḥ pītataṇḍulābhyām pītataṇḍulābhyaḥ
Genitivepītataṇḍulāyāḥ pītataṇḍulayoḥ pītataṇḍulānām
Locativepītataṇḍulāyām pītataṇḍulayoḥ pītataṇḍulāsu

Adverb -pītataṇḍulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria