Declension table of ?pītataṇḍula

Deva

MasculineSingularDualPlural
Nominativepītataṇḍulaḥ pītataṇḍulau pītataṇḍulāḥ
Vocativepītataṇḍula pītataṇḍulau pītataṇḍulāḥ
Accusativepītataṇḍulam pītataṇḍulau pītataṇḍulān
Instrumentalpītataṇḍulena pītataṇḍulābhyām pītataṇḍulaiḥ pītataṇḍulebhiḥ
Dativepītataṇḍulāya pītataṇḍulābhyām pītataṇḍulebhyaḥ
Ablativepītataṇḍulāt pītataṇḍulābhyām pītataṇḍulebhyaḥ
Genitivepītataṇḍulasya pītataṇḍulayoḥ pītataṇḍulānām
Locativepītataṇḍule pītataṇḍulayoḥ pītataṇḍuleṣu

Compound pītataṇḍula -

Adverb -pītataṇḍulam -pītataṇḍulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria