Declension table of ?pītaraktacchāya

Deva

NeuterSingularDualPlural
Nominativepītaraktacchāyam pītaraktacchāye pītaraktacchāyāni
Vocativepītaraktacchāya pītaraktacchāye pītaraktacchāyāni
Accusativepītaraktacchāyam pītaraktacchāye pītaraktacchāyāni
Instrumentalpītaraktacchāyena pītaraktacchāyābhyām pītaraktacchāyaiḥ
Dativepītaraktacchāyāya pītaraktacchāyābhyām pītaraktacchāyebhyaḥ
Ablativepītaraktacchāyāt pītaraktacchāyābhyām pītaraktacchāyebhyaḥ
Genitivepītaraktacchāyasya pītaraktacchāyayoḥ pītaraktacchāyānām
Locativepītaraktacchāye pītaraktacchāyayoḥ pītaraktacchāyeṣu

Compound pītaraktacchāya -

Adverb -pītaraktacchāyam -pītaraktacchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria