Declension table of ?pītaraktacchāya

Deva

MasculineSingularDualPlural
Nominativepītaraktacchāyaḥ pītaraktacchāyau pītaraktacchāyāḥ
Vocativepītaraktacchāya pītaraktacchāyau pītaraktacchāyāḥ
Accusativepītaraktacchāyam pītaraktacchāyau pītaraktacchāyān
Instrumentalpītaraktacchāyena pītaraktacchāyābhyām pītaraktacchāyaiḥ pītaraktacchāyebhiḥ
Dativepītaraktacchāyāya pītaraktacchāyābhyām pītaraktacchāyebhyaḥ
Ablativepītaraktacchāyāt pītaraktacchāyābhyām pītaraktacchāyebhyaḥ
Genitivepītaraktacchāyasya pītaraktacchāyayoḥ pītaraktacchāyānām
Locativepītaraktacchāye pītaraktacchāyayoḥ pītaraktacchāyeṣu

Compound pītaraktacchāya -

Adverb -pītaraktacchāyam -pītaraktacchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria