Declension table of ?pītapratibaddhavatsā

Deva

FeminineSingularDualPlural
Nominativepītapratibaddhavatsā pītapratibaddhavatse pītapratibaddhavatsāḥ
Vocativepītapratibaddhavatse pītapratibaddhavatse pītapratibaddhavatsāḥ
Accusativepītapratibaddhavatsām pītapratibaddhavatse pītapratibaddhavatsāḥ
Instrumentalpītapratibaddhavatsayā pītapratibaddhavatsābhyām pītapratibaddhavatsābhiḥ
Dativepītapratibaddhavatsāyai pītapratibaddhavatsābhyām pītapratibaddhavatsābhyaḥ
Ablativepītapratibaddhavatsāyāḥ pītapratibaddhavatsābhyām pītapratibaddhavatsābhyaḥ
Genitivepītapratibaddhavatsāyāḥ pītapratibaddhavatsayoḥ pītapratibaddhavatsānām
Locativepītapratibaddhavatsāyām pītapratibaddhavatsayoḥ pītapratibaddhavatsāsu

Adverb -pītapratibaddhavatsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria