Declension table of ?pītamāñjiṣṭhā

Deva

FeminineSingularDualPlural
Nominativepītamāñjiṣṭhā pītamāñjiṣṭhe pītamāñjiṣṭhāḥ
Vocativepītamāñjiṣṭhe pītamāñjiṣṭhe pītamāñjiṣṭhāḥ
Accusativepītamāñjiṣṭhām pītamāñjiṣṭhe pītamāñjiṣṭhāḥ
Instrumentalpītamāñjiṣṭhayā pītamāñjiṣṭhābhyām pītamāñjiṣṭhābhiḥ
Dativepītamāñjiṣṭhāyai pītamāñjiṣṭhābhyām pītamāñjiṣṭhābhyaḥ
Ablativepītamāñjiṣṭhāyāḥ pītamāñjiṣṭhābhyām pītamāñjiṣṭhābhyaḥ
Genitivepītamāñjiṣṭhāyāḥ pītamāñjiṣṭhayoḥ pītamāñjiṣṭhānām
Locativepītamāñjiṣṭhāyām pītamāñjiṣṭhayoḥ pītamāñjiṣṭhāsu

Adverb -pītamāñjiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria