Declension table of ?pītamāñjiṣṭha

Deva

NeuterSingularDualPlural
Nominativepītamāñjiṣṭham pītamāñjiṣṭhe pītamāñjiṣṭhāni
Vocativepītamāñjiṣṭha pītamāñjiṣṭhe pītamāñjiṣṭhāni
Accusativepītamāñjiṣṭham pītamāñjiṣṭhe pītamāñjiṣṭhāni
Instrumentalpītamāñjiṣṭhena pītamāñjiṣṭhābhyām pītamāñjiṣṭhaiḥ
Dativepītamāñjiṣṭhāya pītamāñjiṣṭhābhyām pītamāñjiṣṭhebhyaḥ
Ablativepītamāñjiṣṭhāt pītamāñjiṣṭhābhyām pītamāñjiṣṭhebhyaḥ
Genitivepītamāñjiṣṭhasya pītamāñjiṣṭhayoḥ pītamāñjiṣṭhānām
Locativepītamāñjiṣṭhe pītamāñjiṣṭhayoḥ pītamāñjiṣṭheṣu

Compound pītamāñjiṣṭha -

Adverb -pītamāñjiṣṭham -pītamāñjiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria