Declension table of ?pītamāruta

Deva

MasculineSingularDualPlural
Nominativepītamārutaḥ pītamārutau pītamārutāḥ
Vocativepītamāruta pītamārutau pītamārutāḥ
Accusativepītamārutam pītamārutau pītamārutān
Instrumentalpītamārutena pītamārutābhyām pītamārutaiḥ pītamārutebhiḥ
Dativepītamārutāya pītamārutābhyām pītamārutebhyaḥ
Ablativepītamārutāt pītamārutābhyām pītamārutebhyaḥ
Genitivepītamārutasya pītamārutayoḥ pītamārutānām
Locativepītamārute pītamārutayoḥ pītamāruteṣu

Compound pītamāruta -

Adverb -pītamārutam -pītamārutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria