Declension table of ?pītakuṣṭha

Deva

NeuterSingularDualPlural
Nominativepītakuṣṭham pītakuṣṭhe pītakuṣṭhāni
Vocativepītakuṣṭha pītakuṣṭhe pītakuṣṭhāni
Accusativepītakuṣṭham pītakuṣṭhe pītakuṣṭhāni
Instrumentalpītakuṣṭhena pītakuṣṭhābhyām pītakuṣṭhaiḥ
Dativepītakuṣṭhāya pītakuṣṭhābhyām pītakuṣṭhebhyaḥ
Ablativepītakuṣṭhāt pītakuṣṭhābhyām pītakuṣṭhebhyaḥ
Genitivepītakuṣṭhasya pītakuṣṭhayoḥ pītakuṣṭhānām
Locativepītakuṣṭhe pītakuṣṭhayoḥ pītakuṣṭheṣu

Compound pītakuṣṭha -

Adverb -pītakuṣṭham -pītakuṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria