Declension table of ?pītakauśeyavāsasā

Deva

FeminineSingularDualPlural
Nominativepītakauśeyavāsasā pītakauśeyavāsase pītakauśeyavāsasāḥ
Vocativepītakauśeyavāsase pītakauśeyavāsase pītakauśeyavāsasāḥ
Accusativepītakauśeyavāsasām pītakauśeyavāsase pītakauśeyavāsasāḥ
Instrumentalpītakauśeyavāsasayā pītakauśeyavāsasābhyām pītakauśeyavāsasābhiḥ
Dativepītakauśeyavāsasāyai pītakauśeyavāsasābhyām pītakauśeyavāsasābhyaḥ
Ablativepītakauśeyavāsasāyāḥ pītakauśeyavāsasābhyām pītakauśeyavāsasābhyaḥ
Genitivepītakauśeyavāsasāyāḥ pītakauśeyavāsasayoḥ pītakauśeyavāsasānām
Locativepītakauśeyavāsasāyām pītakauśeyavāsasayoḥ pītakauśeyavāsasāsu

Adverb -pītakauśeyavāsasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria