Declension table of ?pītakāṣṭha

Deva

NeuterSingularDualPlural
Nominativepītakāṣṭham pītakāṣṭhe pītakāṣṭhāni
Vocativepītakāṣṭha pītakāṣṭhe pītakāṣṭhāni
Accusativepītakāṣṭham pītakāṣṭhe pītakāṣṭhāni
Instrumentalpītakāṣṭhena pītakāṣṭhābhyām pītakāṣṭhaiḥ
Dativepītakāṣṭhāya pītakāṣṭhābhyām pītakāṣṭhebhyaḥ
Ablativepītakāṣṭhāt pītakāṣṭhābhyām pītakāṣṭhebhyaḥ
Genitivepītakāṣṭhasya pītakāṣṭhayoḥ pītakāṣṭhānām
Locativepītakāṣṭhe pītakāṣṭhayoḥ pītakāṣṭheṣu

Compound pītakāṣṭha -

Adverb -pītakāṣṭham -pītakāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria