Declension table of ?pītagandha

Deva

NeuterSingularDualPlural
Nominativepītagandham pītagandhe pītagandhāni
Vocativepītagandha pītagandhe pītagandhāni
Accusativepītagandham pītagandhe pītagandhāni
Instrumentalpītagandhena pītagandhābhyām pītagandhaiḥ
Dativepītagandhāya pītagandhābhyām pītagandhebhyaḥ
Ablativepītagandhāt pītagandhābhyām pītagandhebhyaḥ
Genitivepītagandhasya pītagandhayoḥ pītagandhānām
Locativepītagandhe pītagandhayoḥ pītagandheṣu

Compound pītagandha -

Adverb -pītagandham -pītagandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria