Declension table of ?pītabhṛṅgarāja

Deva

MasculineSingularDualPlural
Nominativepītabhṛṅgarājaḥ pītabhṛṅgarājau pītabhṛṅgarājāḥ
Vocativepītabhṛṅgarāja pītabhṛṅgarājau pītabhṛṅgarājāḥ
Accusativepītabhṛṅgarājam pītabhṛṅgarājau pītabhṛṅgarājān
Instrumentalpītabhṛṅgarājena pītabhṛṅgarājābhyām pītabhṛṅgarājaiḥ pītabhṛṅgarājebhiḥ
Dativepītabhṛṅgarājāya pītabhṛṅgarājābhyām pītabhṛṅgarājebhyaḥ
Ablativepītabhṛṅgarājāt pītabhṛṅgarājābhyām pītabhṛṅgarājebhyaḥ
Genitivepītabhṛṅgarājasya pītabhṛṅgarājayoḥ pītabhṛṅgarājānām
Locativepītabhṛṅgarāje pītabhṛṅgarājayoḥ pītabhṛṅgarājeṣu

Compound pītabhṛṅgarāja -

Adverb -pītabhṛṅgarājam -pītabhṛṅgarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria