Declension table of ?pītāvabhāsā

Deva

FeminineSingularDualPlural
Nominativepītāvabhāsā pītāvabhāse pītāvabhāsāḥ
Vocativepītāvabhāse pītāvabhāse pītāvabhāsāḥ
Accusativepītāvabhāsām pītāvabhāse pītāvabhāsāḥ
Instrumentalpītāvabhāsayā pītāvabhāsābhyām pītāvabhāsābhiḥ
Dativepītāvabhāsāyai pītāvabhāsābhyām pītāvabhāsābhyaḥ
Ablativepītāvabhāsāyāḥ pītāvabhāsābhyām pītāvabhāsābhyaḥ
Genitivepītāvabhāsāyāḥ pītāvabhāsayoḥ pītāvabhāsānām
Locativepītāvabhāsāyām pītāvabhāsayoḥ pītāvabhāsāsu

Adverb -pītāvabhāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria