Declension table of ?pītāvabhāsa

Deva

NeuterSingularDualPlural
Nominativepītāvabhāsam pītāvabhāse pītāvabhāsāni
Vocativepītāvabhāsa pītāvabhāse pītāvabhāsāni
Accusativepītāvabhāsam pītāvabhāse pītāvabhāsāni
Instrumentalpītāvabhāsena pītāvabhāsābhyām pītāvabhāsaiḥ
Dativepītāvabhāsāya pītāvabhāsābhyām pītāvabhāsebhyaḥ
Ablativepītāvabhāsāt pītāvabhāsābhyām pītāvabhāsebhyaḥ
Genitivepītāvabhāsasya pītāvabhāsayoḥ pītāvabhāsānām
Locativepītāvabhāse pītāvabhāsayoḥ pītāvabhāseṣu

Compound pītāvabhāsa -

Adverb -pītāvabhāsam -pītāvabhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria