Declension table of ?pītāvabhāsa

Deva

MasculineSingularDualPlural
Nominativepītāvabhāsaḥ pītāvabhāsau pītāvabhāsāḥ
Vocativepītāvabhāsa pītāvabhāsau pītāvabhāsāḥ
Accusativepītāvabhāsam pītāvabhāsau pītāvabhāsān
Instrumentalpītāvabhāsena pītāvabhāsābhyām pītāvabhāsaiḥ pītāvabhāsebhiḥ
Dativepītāvabhāsāya pītāvabhāsābhyām pītāvabhāsebhyaḥ
Ablativepītāvabhāsāt pītāvabhāsābhyām pītāvabhāsebhyaḥ
Genitivepītāvabhāsasya pītāvabhāsayoḥ pītāvabhāsānām
Locativepītāvabhāse pītāvabhāsayoḥ pītāvabhāseṣu

Compound pītāvabhāsa -

Adverb -pītāvabhāsam -pītāvabhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria