Declension table of ?pīpivaspipyuṣī

Deva

FeminineSingularDualPlural
Nominativepīpivaspipyuṣī pīpivaspipyuṣyau pīpivaspipyuṣyaḥ
Vocativepīpivaspipyuṣi pīpivaspipyuṣyau pīpivaspipyuṣyaḥ
Accusativepīpivaspipyuṣīm pīpivaspipyuṣyau pīpivaspipyuṣīḥ
Instrumentalpīpivaspipyuṣyā pīpivaspipyuṣībhyām pīpivaspipyuṣībhiḥ
Dativepīpivaspipyuṣyai pīpivaspipyuṣībhyām pīpivaspipyuṣībhyaḥ
Ablativepīpivaspipyuṣyāḥ pīpivaspipyuṣībhyām pīpivaspipyuṣībhyaḥ
Genitivepīpivaspipyuṣyāḥ pīpivaspipyuṣyoḥ pīpivaspipyuṣīṇām
Locativepīpivaspipyuṣyām pīpivaspipyuṣyoḥ pīpivaspipyuṣīṣu

Compound pīpivaspipyuṣi - pīpivaspipyuṣī -

Adverb -pīpivaspipyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria