Declension table of ?pīnottuṅgastanī

Deva

FeminineSingularDualPlural
Nominativepīnottuṅgastanī pīnottuṅgastanyau pīnottuṅgastanyaḥ
Vocativepīnottuṅgastani pīnottuṅgastanyau pīnottuṅgastanyaḥ
Accusativepīnottuṅgastanīm pīnottuṅgastanyau pīnottuṅgastanīḥ
Instrumentalpīnottuṅgastanyā pīnottuṅgastanībhyām pīnottuṅgastanībhiḥ
Dativepīnottuṅgastanyai pīnottuṅgastanībhyām pīnottuṅgastanībhyaḥ
Ablativepīnottuṅgastanyāḥ pīnottuṅgastanībhyām pīnottuṅgastanībhyaḥ
Genitivepīnottuṅgastanyāḥ pīnottuṅgastanyoḥ pīnottuṅgastanīnām
Locativepīnottuṅgastanyām pīnottuṅgastanyoḥ pīnottuṅgastanīṣu

Compound pīnottuṅgastani - pīnottuṅgastanī -

Adverb -pīnottuṅgastani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria