Declension table of ?pīnasanāśana

Deva

NeuterSingularDualPlural
Nominativepīnasanāśanam pīnasanāśane pīnasanāśanāni
Vocativepīnasanāśana pīnasanāśane pīnasanāśanāni
Accusativepīnasanāśanam pīnasanāśane pīnasanāśanāni
Instrumentalpīnasanāśanena pīnasanāśanābhyām pīnasanāśanaiḥ
Dativepīnasanāśanāya pīnasanāśanābhyām pīnasanāśanebhyaḥ
Ablativepīnasanāśanāt pīnasanāśanābhyām pīnasanāśanebhyaḥ
Genitivepīnasanāśanasya pīnasanāśanayoḥ pīnasanāśanānām
Locativepīnasanāśane pīnasanāśanayoḥ pīnasanāśaneṣu

Compound pīnasanāśana -

Adverb -pīnasanāśanam -pīnasanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria