Declension table of ?pīluvana

Deva

NeuterSingularDualPlural
Nominativepīluvanam pīluvane pīluvanāni
Vocativepīluvana pīluvane pīluvanāni
Accusativepīluvanam pīluvane pīluvanāni
Instrumentalpīluvanena pīluvanābhyām pīluvanaiḥ
Dativepīluvanāya pīluvanābhyām pīluvanebhyaḥ
Ablativepīluvanāt pīluvanābhyām pīluvanebhyaḥ
Genitivepīluvanasya pīluvanayoḥ pīluvanānām
Locativepīluvane pīluvanayoḥ pīluvaneṣu

Compound pīluvana -

Adverb -pīluvanam -pīluvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria