Declension table of ?pīlupati

Deva

MasculineSingularDualPlural
Nominativepīlupatiḥ pīlupatī pīlupatayaḥ
Vocativepīlupate pīlupatī pīlupatayaḥ
Accusativepīlupatim pīlupatī pīlupatīn
Instrumentalpīlupatinā pīlupatibhyām pīlupatibhiḥ
Dativepīlupataye pīlupatibhyām pīlupatibhyaḥ
Ablativepīlupateḥ pīlupatibhyām pīlupatibhyaḥ
Genitivepīlupateḥ pīlupatyoḥ pīlupatīnām
Locativepīlupatau pīlupatyoḥ pīlupatiṣu

Compound pīlupati -

Adverb -pīlupati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria