Declension table of ?pīluparṇī

Deva

FeminineSingularDualPlural
Nominativepīluparṇī pīluparṇyau pīluparṇyaḥ
Vocativepīluparṇi pīluparṇyau pīluparṇyaḥ
Accusativepīluparṇīm pīluparṇyau pīluparṇīḥ
Instrumentalpīluparṇyā pīluparṇībhyām pīluparṇībhiḥ
Dativepīluparṇyai pīluparṇībhyām pīluparṇībhyaḥ
Ablativepīluparṇyāḥ pīluparṇībhyām pīluparṇībhyaḥ
Genitivepīluparṇyāḥ pīluparṇyoḥ pīluparṇīnām
Locativepīluparṇyām pīluparṇyoḥ pīluparṇīṣu

Compound pīluparṇi - pīluparṇī -

Adverb -pīluparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria