Declension table of ?pīṭhaśaktinirṇaya

Deva

MasculineSingularDualPlural
Nominativepīṭhaśaktinirṇayaḥ pīṭhaśaktinirṇayau pīṭhaśaktinirṇayāḥ
Vocativepīṭhaśaktinirṇaya pīṭhaśaktinirṇayau pīṭhaśaktinirṇayāḥ
Accusativepīṭhaśaktinirṇayam pīṭhaśaktinirṇayau pīṭhaśaktinirṇayān
Instrumentalpīṭhaśaktinirṇayena pīṭhaśaktinirṇayābhyām pīṭhaśaktinirṇayaiḥ pīṭhaśaktinirṇayebhiḥ
Dativepīṭhaśaktinirṇayāya pīṭhaśaktinirṇayābhyām pīṭhaśaktinirṇayebhyaḥ
Ablativepīṭhaśaktinirṇayāt pīṭhaśaktinirṇayābhyām pīṭhaśaktinirṇayebhyaḥ
Genitivepīṭhaśaktinirṇayasya pīṭhaśaktinirṇayayoḥ pīṭhaśaktinirṇayānām
Locativepīṭhaśaktinirṇaye pīṭhaśaktinirṇayayoḥ pīṭhaśaktinirṇayeṣu

Compound pīṭhaśaktinirṇaya -

Adverb -pīṭhaśaktinirṇayam -pīṭhaśaktinirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria