Declension table of pīṭhasthāna

Deva

NeuterSingularDualPlural
Nominativepīṭhasthānam pīṭhasthāne pīṭhasthānāni
Vocativepīṭhasthāna pīṭhasthāne pīṭhasthānāni
Accusativepīṭhasthānam pīṭhasthāne pīṭhasthānāni
Instrumentalpīṭhasthānena pīṭhasthānābhyām pīṭhasthānaiḥ
Dativepīṭhasthānāya pīṭhasthānābhyām pīṭhasthānebhyaḥ
Ablativepīṭhasthānāt pīṭhasthānābhyām pīṭhasthānebhyaḥ
Genitivepīṭhasthānasya pīṭhasthānayoḥ pīṭhasthānānām
Locativepīṭhasthāne pīṭhasthānayoḥ pīṭhasthāneṣu

Compound pīṭhasthāna -

Adverb -pīṭhasthānam -pīṭhasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria