Declension table of ?pīṭhasarpin

Deva

MasculineSingularDualPlural
Nominativepīṭhasarpī pīṭhasarpiṇau pīṭhasarpiṇaḥ
Vocativepīṭhasarpin pīṭhasarpiṇau pīṭhasarpiṇaḥ
Accusativepīṭhasarpiṇam pīṭhasarpiṇau pīṭhasarpiṇaḥ
Instrumentalpīṭhasarpiṇā pīṭhasarpibhyām pīṭhasarpibhiḥ
Dativepīṭhasarpiṇe pīṭhasarpibhyām pīṭhasarpibhyaḥ
Ablativepīṭhasarpiṇaḥ pīṭhasarpibhyām pīṭhasarpibhyaḥ
Genitivepīṭhasarpiṇaḥ pīṭhasarpiṇoḥ pīṭhasarpiṇām
Locativepīṭhasarpiṇi pīṭhasarpiṇoḥ pīṭhasarpiṣu

Compound pīṭhasarpi -

Adverb -pīṭhasarpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria