Declension table of ?pīṭhasarpiṇī

Deva

FeminineSingularDualPlural
Nominativepīṭhasarpiṇī pīṭhasarpiṇyau pīṭhasarpiṇyaḥ
Vocativepīṭhasarpiṇi pīṭhasarpiṇyau pīṭhasarpiṇyaḥ
Accusativepīṭhasarpiṇīm pīṭhasarpiṇyau pīṭhasarpiṇīḥ
Instrumentalpīṭhasarpiṇyā pīṭhasarpiṇībhyām pīṭhasarpiṇībhiḥ
Dativepīṭhasarpiṇyai pīṭhasarpiṇībhyām pīṭhasarpiṇībhyaḥ
Ablativepīṭhasarpiṇyāḥ pīṭhasarpiṇībhyām pīṭhasarpiṇībhyaḥ
Genitivepīṭhasarpiṇyāḥ pīṭhasarpiṇyoḥ pīṭhasarpiṇīnām
Locativepīṭhasarpiṇyām pīṭhasarpiṇyoḥ pīṭhasarpiṇīṣu

Compound pīṭhasarpiṇi - pīṭhasarpiṇī -

Adverb -pīṭhasarpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria