Declension table of ?pīṭhanyāsa

Deva

MasculineSingularDualPlural
Nominativepīṭhanyāsaḥ pīṭhanyāsau pīṭhanyāsāḥ
Vocativepīṭhanyāsa pīṭhanyāsau pīṭhanyāsāḥ
Accusativepīṭhanyāsam pīṭhanyāsau pīṭhanyāsān
Instrumentalpīṭhanyāsena pīṭhanyāsābhyām pīṭhanyāsaiḥ pīṭhanyāsebhiḥ
Dativepīṭhanyāsāya pīṭhanyāsābhyām pīṭhanyāsebhyaḥ
Ablativepīṭhanyāsāt pīṭhanyāsābhyām pīṭhanyāsebhyaḥ
Genitivepīṭhanyāsasya pīṭhanyāsayoḥ pīṭhanyāsānām
Locativepīṭhanyāse pīṭhanyāsayoḥ pīṭhanyāseṣu

Compound pīṭhanyāsa -

Adverb -pīṭhanyāsam -pīṭhanyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria