Declension table of ?pīṭhanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativepīṭhanirūpaṇam pīṭhanirūpaṇe pīṭhanirūpaṇāni
Vocativepīṭhanirūpaṇa pīṭhanirūpaṇe pīṭhanirūpaṇāni
Accusativepīṭhanirūpaṇam pīṭhanirūpaṇe pīṭhanirūpaṇāni
Instrumentalpīṭhanirūpaṇena pīṭhanirūpaṇābhyām pīṭhanirūpaṇaiḥ
Dativepīṭhanirūpaṇāya pīṭhanirūpaṇābhyām pīṭhanirūpaṇebhyaḥ
Ablativepīṭhanirūpaṇāt pīṭhanirūpaṇābhyām pīṭhanirūpaṇebhyaḥ
Genitivepīṭhanirūpaṇasya pīṭhanirūpaṇayoḥ pīṭhanirūpaṇānām
Locativepīṭhanirūpaṇe pīṭhanirūpaṇayoḥ pīṭhanirūpaṇeṣu

Compound pīṭhanirūpaṇa -

Adverb -pīṭhanirūpaṇam -pīṭhanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria