Declension table of ?pīṭhanāyikā

Deva

FeminineSingularDualPlural
Nominativepīṭhanāyikā pīṭhanāyike pīṭhanāyikāḥ
Vocativepīṭhanāyike pīṭhanāyike pīṭhanāyikāḥ
Accusativepīṭhanāyikām pīṭhanāyike pīṭhanāyikāḥ
Instrumentalpīṭhanāyikayā pīṭhanāyikābhyām pīṭhanāyikābhiḥ
Dativepīṭhanāyikāyai pīṭhanāyikābhyām pīṭhanāyikābhyaḥ
Ablativepīṭhanāyikāyāḥ pīṭhanāyikābhyām pīṭhanāyikābhyaḥ
Genitivepīṭhanāyikāyāḥ pīṭhanāyikayoḥ pīṭhanāyikānām
Locativepīṭhanāyikāyām pīṭhanāyikayoḥ pīṭhanāyikāsu

Adverb -pīṭhanāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria