Declension table of ?pīṭhaga

Deva

MasculineSingularDualPlural
Nominativepīṭhagaḥ pīṭhagau pīṭhagāḥ
Vocativepīṭhaga pīṭhagau pīṭhagāḥ
Accusativepīṭhagam pīṭhagau pīṭhagān
Instrumentalpīṭhagena pīṭhagābhyām pīṭhagaiḥ pīṭhagebhiḥ
Dativepīṭhagāya pīṭhagābhyām pīṭhagebhyaḥ
Ablativepīṭhagāt pīṭhagābhyām pīṭhagebhyaḥ
Genitivepīṭhagasya pīṭhagayoḥ pīṭhagānām
Locativepīṭhage pīṭhagayoḥ pīṭhageṣu

Compound pīṭhaga -

Adverb -pīṭhagam -pīṭhagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria