Declension table of ?pīṭhādhikāra

Deva

MasculineSingularDualPlural
Nominativepīṭhādhikāraḥ pīṭhādhikārau pīṭhādhikārāḥ
Vocativepīṭhādhikāra pīṭhādhikārau pīṭhādhikārāḥ
Accusativepīṭhādhikāram pīṭhādhikārau pīṭhādhikārān
Instrumentalpīṭhādhikāreṇa pīṭhādhikārābhyām pīṭhādhikāraiḥ pīṭhādhikārebhiḥ
Dativepīṭhādhikārāya pīṭhādhikārābhyām pīṭhādhikārebhyaḥ
Ablativepīṭhādhikārāt pīṭhādhikārābhyām pīṭhādhikārebhyaḥ
Genitivepīṭhādhikārasya pīṭhādhikārayoḥ pīṭhādhikārāṇām
Locativepīṭhādhikāre pīṭhādhikārayoḥ pīṭhādhikāreṣu

Compound pīṭhādhikāra -

Adverb -pīṭhādhikāram -pīṭhādhikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria