Declension table of ?pīḍitatā

Deva

FeminineSingularDualPlural
Nominativepīḍitatā pīḍitate pīḍitatāḥ
Vocativepīḍitate pīḍitate pīḍitatāḥ
Accusativepīḍitatām pīḍitate pīḍitatāḥ
Instrumentalpīḍitatayā pīḍitatābhyām pīḍitatābhiḥ
Dativepīḍitatāyai pīḍitatābhyām pīḍitatābhyaḥ
Ablativepīḍitatāyāḥ pīḍitatābhyām pīḍitatābhyaḥ
Genitivepīḍitatāyāḥ pīḍitatayoḥ pīḍitatānām
Locativepīḍitatāyām pīḍitatayoḥ pīḍitatāsu

Adverb -pīḍitatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria