Declension table of pīḍita

Deva

NeuterSingularDualPlural
Nominativepīḍitam pīḍite pīḍitāni
Vocativepīḍita pīḍite pīḍitāni
Accusativepīḍitam pīḍite pīḍitāni
Instrumentalpīḍitena pīḍitābhyām pīḍitaiḥ
Dativepīḍitāya pīḍitābhyām pīḍitebhyaḥ
Ablativepīḍitāt pīḍitābhyām pīḍitebhyaḥ
Genitivepīḍitasya pīḍitayoḥ pīḍitānām
Locativepīḍite pīḍitayoḥ pīḍiteṣu

Compound pīḍita -

Adverb -pīḍitam -pīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria