Declension table of pīḍita

Deva

MasculineSingularDualPlural
Nominativepīḍitaḥ pīḍitau pīḍitāḥ
Vocativepīḍita pīḍitau pīḍitāḥ
Accusativepīḍitam pīḍitau pīḍitān
Instrumentalpīḍitena pīḍitābhyām pīḍitaiḥ pīḍitebhiḥ
Dativepīḍitāya pīḍitābhyām pīḍitebhyaḥ
Ablativepīḍitāt pīḍitābhyām pīḍitebhyaḥ
Genitivepīḍitasya pīḍitayoḥ pīḍitānām
Locativepīḍite pīḍitayoḥ pīḍiteṣu

Compound pīḍita -

Adverb -pīḍitam -pīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria