Declension table of ?pīḍayitavya

Deva

NeuterSingularDualPlural
Nominativepīḍayitavyam pīḍayitavye pīḍayitavyāni
Vocativepīḍayitavya pīḍayitavye pīḍayitavyāni
Accusativepīḍayitavyam pīḍayitavye pīḍayitavyāni
Instrumentalpīḍayitavyena pīḍayitavyābhyām pīḍayitavyaiḥ
Dativepīḍayitavyāya pīḍayitavyābhyām pīḍayitavyebhyaḥ
Ablativepīḍayitavyāt pīḍayitavyābhyām pīḍayitavyebhyaḥ
Genitivepīḍayitavyasya pīḍayitavyayoḥ pīḍayitavyānām
Locativepīḍayitavye pīḍayitavyayoḥ pīḍayitavyeṣu

Compound pīḍayitavya -

Adverb -pīḍayitavyam -pīḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria