Declension table of ?pīḍayitavya

Deva

MasculineSingularDualPlural
Nominativepīḍayitavyaḥ pīḍayitavyau pīḍayitavyāḥ
Vocativepīḍayitavya pīḍayitavyau pīḍayitavyāḥ
Accusativepīḍayitavyam pīḍayitavyau pīḍayitavyān
Instrumentalpīḍayitavyena pīḍayitavyābhyām pīḍayitavyaiḥ pīḍayitavyebhiḥ
Dativepīḍayitavyāya pīḍayitavyābhyām pīḍayitavyebhyaḥ
Ablativepīḍayitavyāt pīḍayitavyābhyām pīḍayitavyebhyaḥ
Genitivepīḍayitavyasya pīḍayitavyayoḥ pīḍayitavyānām
Locativepīḍayitavye pīḍayitavyayoḥ pīḍayitavyeṣu

Compound pīḍayitavya -

Adverb -pīḍayitavyam -pīḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria