Declension table of pīḍana

Deva

NeuterSingularDualPlural
Nominativepīḍanam pīḍane pīḍanāni
Vocativepīḍana pīḍane pīḍanāni
Accusativepīḍanam pīḍane pīḍanāni
Instrumentalpīḍanena pīḍanābhyām pīḍanaiḥ
Dativepīḍanāya pīḍanābhyām pīḍanebhyaḥ
Ablativepīḍanāt pīḍanābhyām pīḍanebhyaḥ
Genitivepīḍanasya pīḍanayoḥ pīḍanānām
Locativepīḍane pīḍanayoḥ pīḍaneṣu

Compound pīḍana -

Adverb -pīḍanam -pīḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria