Declension table of ?pīḍāsthāna

Deva

NeuterSingularDualPlural
Nominativepīḍāsthānam pīḍāsthāne pīḍāsthānāni
Vocativepīḍāsthāna pīḍāsthāne pīḍāsthānāni
Accusativepīḍāsthānam pīḍāsthāne pīḍāsthānāni
Instrumentalpīḍāsthānena pīḍāsthānābhyām pīḍāsthānaiḥ
Dativepīḍāsthānāya pīḍāsthānābhyām pīḍāsthānebhyaḥ
Ablativepīḍāsthānāt pīḍāsthānābhyām pīḍāsthānebhyaḥ
Genitivepīḍāsthānasya pīḍāsthānayoḥ pīḍāsthānānām
Locativepīḍāsthāne pīḍāsthānayoḥ pīḍāsthāneṣu

Compound pīḍāsthāna -

Adverb -pīḍāsthānam -pīḍāsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria