Declension table of ?pīḍākaraṇa

Deva

NeuterSingularDualPlural
Nominativepīḍākaraṇam pīḍākaraṇe pīḍākaraṇāni
Vocativepīḍākaraṇa pīḍākaraṇe pīḍākaraṇāni
Accusativepīḍākaraṇam pīḍākaraṇe pīḍākaraṇāni
Instrumentalpīḍākaraṇena pīḍākaraṇābhyām pīḍākaraṇaiḥ
Dativepīḍākaraṇāya pīḍākaraṇābhyām pīḍākaraṇebhyaḥ
Ablativepīḍākaraṇāt pīḍākaraṇābhyām pīḍākaraṇebhyaḥ
Genitivepīḍākaraṇasya pīḍākaraṇayoḥ pīḍākaraṇānām
Locativepīḍākaraṇe pīḍākaraṇayoḥ pīḍākaraṇeṣu

Compound pīḍākaraṇa -

Adverb -pīḍākaraṇam -pīḍākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria