Declension table of ?pīḍākara

Deva

MasculineSingularDualPlural
Nominativepīḍākaraḥ pīḍākarau pīḍākarāḥ
Vocativepīḍākara pīḍākarau pīḍākarāḥ
Accusativepīḍākaram pīḍākarau pīḍākarān
Instrumentalpīḍākareṇa pīḍākarābhyām pīḍākaraiḥ pīḍākarebhiḥ
Dativepīḍākarāya pīḍākarābhyām pīḍākarebhyaḥ
Ablativepīḍākarāt pīḍākarābhyām pīḍākarebhyaḥ
Genitivepīḍākarasya pīḍākarayoḥ pīḍākarāṇām
Locativepīḍākare pīḍākarayoḥ pīḍākareṣu

Compound pīḍākara -

Adverb -pīḍākaram -pīḍākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria