Declension table of ?pīḍākṛtā

Deva

FeminineSingularDualPlural
Nominativepīḍākṛtā pīḍākṛte pīḍākṛtāḥ
Vocativepīḍākṛte pīḍākṛte pīḍākṛtāḥ
Accusativepīḍākṛtām pīḍākṛte pīḍākṛtāḥ
Instrumentalpīḍākṛtayā pīḍākṛtābhyām pīḍākṛtābhiḥ
Dativepīḍākṛtāyai pīḍākṛtābhyām pīḍākṛtābhyaḥ
Ablativepīḍākṛtāyāḥ pīḍākṛtābhyām pīḍākṛtābhyaḥ
Genitivepīḍākṛtāyāḥ pīḍākṛtayoḥ pīḍākṛtānām
Locativepīḍākṛtāyām pīḍākṛtayoḥ pīḍākṛtāsu

Adverb -pīḍākṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria