Declension table of ?pīḍākṛta

Deva

NeuterSingularDualPlural
Nominativepīḍākṛtam pīḍākṛte pīḍākṛtāni
Vocativepīḍākṛta pīḍākṛte pīḍākṛtāni
Accusativepīḍākṛtam pīḍākṛte pīḍākṛtāni
Instrumentalpīḍākṛtena pīḍākṛtābhyām pīḍākṛtaiḥ
Dativepīḍākṛtāya pīḍākṛtābhyām pīḍākṛtebhyaḥ
Ablativepīḍākṛtāt pīḍākṛtābhyām pīḍākṛtebhyaḥ
Genitivepīḍākṛtasya pīḍākṛtayoḥ pīḍākṛtānām
Locativepīḍākṛte pīḍākṛtayoḥ pīḍākṛteṣu

Compound pīḍākṛta -

Adverb -pīḍākṛtam -pīḍākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria