Declension table of ?pīḍākṛt

Deva

NeuterSingularDualPlural
Nominativepīḍākṛt pīḍākṛtī pīḍākṛnti
Vocativepīḍākṛt pīḍākṛtī pīḍākṛnti
Accusativepīḍākṛt pīḍākṛtī pīḍākṛnti
Instrumentalpīḍākṛtā pīḍākṛdbhyām pīḍākṛdbhiḥ
Dativepīḍākṛte pīḍākṛdbhyām pīḍākṛdbhyaḥ
Ablativepīḍākṛtaḥ pīḍākṛdbhyām pīḍākṛdbhyaḥ
Genitivepīḍākṛtaḥ pīḍākṛtoḥ pīḍākṛtām
Locativepīḍākṛti pīḍākṛtoḥ pīḍākṛtsu

Compound pīḍākṛt -

Adverb -pīḍākṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria