Declension table of ?piṅgiman

Deva

MasculineSingularDualPlural
Nominativepiṅgimā piṅgimānau piṅgimānaḥ
Vocativepiṅgiman piṅgimānau piṅgimānaḥ
Accusativepiṅgimānam piṅgimānau piṅgimnaḥ
Instrumentalpiṅgimnā piṅgimabhyām piṅgimabhiḥ
Dativepiṅgimne piṅgimabhyām piṅgimabhyaḥ
Ablativepiṅgimnaḥ piṅgimabhyām piṅgimabhyaḥ
Genitivepiṅgimnaḥ piṅgimnoḥ piṅgimnām
Locativepiṅgimni piṅgimani piṅgimnoḥ piṅgimasu

Compound piṅgima -

Adverb -piṅgimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria