Declension table of ?piṅgī

Deva

FeminineSingularDualPlural
Nominativepiṅgī piṅgyau piṅgyaḥ
Vocativepiṅgi piṅgyau piṅgyaḥ
Accusativepiṅgīm piṅgyau piṅgīḥ
Instrumentalpiṅgyā piṅgībhyām piṅgībhiḥ
Dativepiṅgyai piṅgībhyām piṅgībhyaḥ
Ablativepiṅgyāḥ piṅgībhyām piṅgībhyaḥ
Genitivepiṅgyāḥ piṅgyoḥ piṅgīnām
Locativepiṅgyām piṅgyoḥ piṅgīṣu

Compound piṅgi - piṅgī -

Adverb -piṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria