Declension table of ?piṅgeśvara

Deva

MasculineSingularDualPlural
Nominativepiṅgeśvaraḥ piṅgeśvarau piṅgeśvarāḥ
Vocativepiṅgeśvara piṅgeśvarau piṅgeśvarāḥ
Accusativepiṅgeśvaram piṅgeśvarau piṅgeśvarān
Instrumentalpiṅgeśvareṇa piṅgeśvarābhyām piṅgeśvaraiḥ piṅgeśvarebhiḥ
Dativepiṅgeśvarāya piṅgeśvarābhyām piṅgeśvarebhyaḥ
Ablativepiṅgeśvarāt piṅgeśvarābhyām piṅgeśvarebhyaḥ
Genitivepiṅgeśvarasya piṅgeśvarayoḥ piṅgeśvarāṇām
Locativepiṅgeśvare piṅgeśvarayoḥ piṅgeśvareṣu

Compound piṅgeśvara -

Adverb -piṅgeśvaram -piṅgeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria