Declension table of ?piṅgeśa

Deva

MasculineSingularDualPlural
Nominativepiṅgeśaḥ piṅgeśau piṅgeśāḥ
Vocativepiṅgeśa piṅgeśau piṅgeśāḥ
Accusativepiṅgeśam piṅgeśau piṅgeśān
Instrumentalpiṅgeśena piṅgeśābhyām piṅgeśaiḥ piṅgeśebhiḥ
Dativepiṅgeśāya piṅgeśābhyām piṅgeśebhyaḥ
Ablativepiṅgeśāt piṅgeśābhyām piṅgeśebhyaḥ
Genitivepiṅgeśasya piṅgeśayoḥ piṅgeśānām
Locativepiṅgeśe piṅgeśayoḥ piṅgeśeṣu

Compound piṅgeśa -

Adverb -piṅgeśam -piṅgeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria