Declension table of ?piṅgekṣaṇā

Deva

FeminineSingularDualPlural
Nominativepiṅgekṣaṇā piṅgekṣaṇe piṅgekṣaṇāḥ
Vocativepiṅgekṣaṇe piṅgekṣaṇe piṅgekṣaṇāḥ
Accusativepiṅgekṣaṇām piṅgekṣaṇe piṅgekṣaṇāḥ
Instrumentalpiṅgekṣaṇayā piṅgekṣaṇābhyām piṅgekṣaṇābhiḥ
Dativepiṅgekṣaṇāyai piṅgekṣaṇābhyām piṅgekṣaṇābhyaḥ
Ablativepiṅgekṣaṇāyāḥ piṅgekṣaṇābhyām piṅgekṣaṇābhyaḥ
Genitivepiṅgekṣaṇāyāḥ piṅgekṣaṇayoḥ piṅgekṣaṇānām
Locativepiṅgekṣaṇāyām piṅgekṣaṇayoḥ piṅgekṣaṇāsu

Adverb -piṅgekṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria